ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 38.

     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne keci sotāpannā keci sakadāgāmino
keci anāgāmino keci arahantā ahesuṃ. Tadā sigālo ānando
ahosi, sīho pana ahamevāti.
                     Guṇajātakaṃ sattamaṃ.
                      -----------
                       8 Suhanujātakaṃ
     nayidaṃ visamasīlenāti idaṃ satthā jetavane viharanto dve
caṇḍabhikkhū ārabbha kathesi.
     Tasmiṃ hi samaye jetavanepi eko bhikkhu caṇḍo ahosi pharuso
sāhasiko. Janapade hi eko bhikkhu caṇḍo ahosi. Athekadivasaṃ
jānapado bhikkhu kenacideva karaṇīyena jetavanaṃ agamāsi. Sāmaṇerā
ca daharabhikkhū ca tassa caṇḍabhāvaṃ jānanti. Tesaṃ dvinnaṃ caṇḍānaṃ
kalahaṃ passissāmāti kutuhalena taṃ bhikkhuṃ jetavanavāsikassa pariveṇaṃ
pahiṇiṃsu. Te ubhopi caṇḍā aññamaññaṃ disvāva samaggā
piyasaṃvāsaṃ vasiṃsu  sammodiṃsu hatthapādapiṭṭhisambāhanādīni akaṃsu.
Dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ āvuso dve caṇḍā bhikkhū
aññesaṃ upari caṇḍā pharusā sāhasikā, aññamaññaṃ pana ubhopi
te samaggā sammodamānā piyasaṃvāsā jātāti. Satthā āgantvā
kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya



The Pali Atthakatha in Roman Character Volume 37 Page 38. http://84000.org/tipitaka/read/attha_page.php?book=37&page=38&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=764&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=764&pagebreak=1#p38


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]