ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 48.

Mahārāja ahaṃ cakkavattikāle sattaratanamaye rathe nisīditvā ākāse
vicariṃ, so me ratho maṅgalapokkharaṇiyā antobhūmiyaṃ nidahāpito,
taṃ maṅgalapokkharaṇito ukkhipāpehi, so me sakkhī bhavissatīti.
Rājā sādhūti paṭisuṇitvā pokkharaṇito udakaṃ nīharāpetvā rathaṃ
nīharāpetvā bodhisattassa vacanaṃ saddahi. Bodhisatto mahārāja
ṭhapetvā amatamahānibbānaṃ avasesā sabbe saṅkhatadhammā hutvā
abhāvato 1- aniccā khayavayadhammā yevāti rañño dhammaṃ desetvā
rājānaṃ pañcasu sīlesu patiṭṭhāpesi. Rājāpi pasanno bodhisattaṃ
rajjena pūjetvā mahantaṃ sakkāraṃ akāsi. So rajjaṃ tasseva
paṭidatvā katipāhaṃ vasitvā appamatto hohi mahārājāti ovaditvā
ākāse uppatitvā daṇḍakahiraññapabbatameva agamāsi. Rājāpi
bodhisattassa ovāde ṭhito dānādīni puññāni katvā yathākammaṃ
gato.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne ukkaṇṭhitabhikkhu arahatte patiṭṭhahi.
Tadā rājā ānando ahosi, suvaṇṇamoro pana ahamevāti.
                     Morajātakaṃ navamaṃ.
@Footnote: 1 abhāvinotipi



The Pali Atthakatha in Roman Character Volume 37 Page 48. http://84000.org/tipitaka/read/attha_page.php?book=37&page=48&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=968&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=968&pagebreak=1#p48


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]