ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 58.

Ekaṃ sāmaṃ nāma migiṃ sīhassa ca byagghassa ca dīpino ca mukhaṃ
lehantiṃ disvā sappurisehi saddhiṃ santhavā paraṃ seyyo nāma natthīti
cintetvā dutiyaṃ gāthamāha
                na santhavasmā paramatthi seyyo
                yo santhavo sappurisena hoti,
                sīhassa byagghassa ca dīpino ca
                sāmā mukhaṃ lehati santhavenāti.
     Tattha sāmā mukhaṃ lehati santhavenāti sāmā nāma migī imesaṃ
tiṇṇaṃ janānaṃ santhavena sinehena mukhaṃ lehatīti.
     Evañca pana vatvā bodhisatto antohimavantaṃ pavisitvā
isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā
jīvitapariyosāne brahmalokūpago ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi.
Ahantena samayena tāpaso ahosinti.
                    Santhavajātakaṃ dutiyaṃ.
                      ----------



The Pali Atthakatha in Roman Character Volume 37 Page 58. http://84000.org/tipitaka/read/attha_page.php?book=37&page=58&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=1149&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=1149&pagebreak=1#p58


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]