ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 64.

Pittipitāmahānaṃ hatthimaṅgalaṃ tumhākaṃ pittipitāmahā karontīti puna
anussarantopi evaṃ vadāmi yevāti adhippāyenevamāha.
     Atha naṃ bodhisatto etadavoca mahārāja amhākañca attano ca
vaṃsaṃ anussaranto yeva kasmā maṃ ṭhapetvā aññehi hatthimaṅgalaṃ
kārāpethāti. Tvaṃ kira tāta tayo vede ca hatthisuttañca na
jānāsīti mayhaṃ ārocesuṃ, tenāhaṃ aññehi brāhmaṇehi kārāpemīti.
Tena hi mahārāja ettakesu brāhmaṇesu eko brāhmaṇopi vedesu
vā suttesu vā ekadesampi yadi mayā saddhiṃ kathetuṃ samattho atthi
uṭṭhahatu, tayo vede hatthisuttañca saddhiṃ hatthimaṅgalakaraṇena maṃ
ṭhapetvā añño sakalajambudīpepi jānanto nāma natthīti sīhanādaṃ
nadi. Eko brāhmaṇopi tassa paṭisattu hutvā uṭṭhahituṃ nāsakkhi.
Bodhisatto attano kulavaṃsaṃ patiṭṭhāpetvā maṅgalaṃ katvā bahudhanaṃ
ādāya nivesanaṃ agamāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne keci sotāpannā ahesuṃ, keci
sakadāgāmino, keci anāgāmino, keci arahattaṃ pāpuṇiṃsu. Tadā
mātā mahāmāyā ahosi, pitā suddhodanamahārājā, susīmo ānando,
disāpāmokkho ācariyo sāriputto, māṇavo pana ahamevāti.
                     Susīmajātakaṃ tatiyaṃ.
                      ----------



The Pali Atthakatha in Roman Character Volume 37 Page 64. http://84000.org/tipitaka/read/attha_page.php?book=37&page=64&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=1269&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=1269&pagebreak=1#p64


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]