ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 67.

     Tattha yanti nipātamattaṃ. Nūti nāmatthe nipāto. Gijjho
nāma yojanasataṃ atikkamitvā ṭhitāni kuṇapāni avekkhati passatīti
attho. Āsajjāpīti āsādetvāpi sampāpuṇitvāpīti attho.
Tvaṃ attano atthāya oḍḍitaṃ jālañca pāsañca patvāpi kasmā
na bujjhasīti pucchi.
     Gijjho tassa vacanaṃ sutvā dutiyaṃ gāthamāha
            yadā parābhavo hoti      poso jīvitasaṅkhaye
            atha jālañca pāsañca      āsajjāpi na bujjhatīti.
     Tattha parābhavoti vināso. Posoti satto.
     Gijjhassa vacanaṃ sutvā rājā seṭṭhiṃ pucchi saccaṃ mahāseṭṭhi
gijjhehi tumhākaṃ gehe vatthādīni ābhatānīti. Saccaṃ devāti.
Kahaṃ tānīti. Deva mayā sabbāni visuṃ visuṃ ṭhapitāni, yaṃ yesaṃ
santakaṃ, taṃ tesaṃ dassāmi, imaṃ gijjhaṃ vissajjethāti. Gijjhaṃ
vissajjāpetvā mahāseṭṭhī sabbesaṃ santakāni dāpesi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā
jātakaṃ samodhānesi. Saccapariyosāne mātuposakabhikkhu sotāpattiphale
patiṭṭhahi. Tadā rājā ānando ahosi, bārāṇasīseṭṭhī sāriputto,
mātuposakagijjho pana ahamevāti.
                    Gijjhajātakaṃ catutthaṃ.
                      -----------



The Pali Atthakatha in Roman Character Volume 37 Page 67. http://84000.org/tipitaka/read/attha_page.php?book=37&page=67&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=1329&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=1329&pagebreak=1#p67


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]