ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 73.

Anāmatanti etaṃ guṇajātaṃ loke amatabhāvasādhanato amataṃ nāma.
     Evaṃ bodhisatto pitāputtānaṃ dhammaṃ desetvā cattāro
brahmavihāre bhāvetvā brahmalokaparāyano ahosi. Satthā imaṃ
dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi.
Saccapariyosāne ubho pitāputtā sotāpattiphale patiṭṭhahiṃsu. Tadā
pitāputtā va etarahi pitāputtā ahesuṃ, tāpaso pana ahamevāti.
                   Upasāḷhajātakaṃ chaṭṭhaṃ.
                     ------------
                      7 Samiddhijātakaṃ
     abhutvā bhikkhasi bhikkhūti idaṃ satthā rājagahaṃ upanissāya
tapodārāme viharanto samiddhittheraṃ ārabbha kathesi.
     Ekadivasaṃ hi āyasmā samiddhitthero sabbarattiṃ padhānaṃ padahitvā
aruṇuggamanavelāya nhātvā suvaṇṇavaṇṇaṃ attabhāvaṃ sukkhāpayamāno
antaravāsakaṃ nivāsetvā uttarāsaṅgaṃ hatthena gahetvā aṭṭhāsi.
Suparikammakatā viya suvaṇṇapaṭimā attabhāvasamiddhiyā yeva hissa
samiddhīti nāmaṃ ahosi. Athassa sarīrasobhaggaṃ disvā ekā
devadhītā paṭibaddhacittā theraṃ evamāha tvaṃ khosi bhikkhu daharo
yuvā susu kāḷakeso bhaddena yobbanena samannāgato abhirūpo dassanīyo
pāsādiko, evarūpassa tava kāme aparibhuñjitvā ko attho



The Pali Atthakatha in Roman Character Volume 37 Page 73. http://84000.org/tipitaka/read/attha_page.php?book=37&page=73&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=1451&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=1451&pagebreak=1#p73


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]