ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 76.

Kāraṇena daharova samāno pabbajitvā samaṇadhammaṃ karomīti.
     Devadhītā bodhisattassa vacanaṃ sutvā tattheva antaradhāyi.
     Satthā imaṃ dhammadesanaṃ āharitvā, jātakaṃ samodhānesi. Tadā
devadhītā ayañca devadhītā, ahameva tena samayena tāpaso ahosinti.
                    Samiddhijātakaṃ sattamaṃ.
                     ------------
                      8 Sakuṇagghijātakaṃ
     seno balasā patamānoti idaṃ satthā jetavane viharanto attano
ajjhāsayaṃ sakuṇovādasuttaṃ ārabbha kathesi.
     Ekadivasaṃ hi satthā bhikkhū āmantetvā gocare bhikkhave caratha
sake pettike visayeti imaṃ saṃyuttaṃ mahāvagge suttantaṃ kathento
tumhe tāva tiṭṭhatha, pubbepi tiracchānagatāpi sakaṃ visayaṃ pahāya
agocare carantā paccāmittānaṃ hatthapathaṃ gantvā attano
paññāsampattiyā upāyakosallena paccāmittānaṃ hatthā mucciṃsūti vatvā
atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
lāpasakuṇayoniyaṃ nibbattitvā naṅgalakaṭṭhakaraṇe leḍḍuṭṭhāne vāsaṃ
kappesi. So ekadivasaṃ sakavisaye gocaragahaṇaṃ pahāya paravisaye
gocaraṃ gahessāmīti aṭavipariyantaṃ agamāsi. Atha naṃ tattha gocaraṃ
pariggaṇhantaṃ disvā sakuṇagghi sahasā ajjhappattā aggahesi.



The Pali Atthakatha in Roman Character Volume 37 Page 76. http://84000.org/tipitaka/read/attha_page.php?book=37&page=76&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=1511&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=1511&pagebreak=1#p76


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]