ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 78.

Paravisayoti vatvā abhisambuddho hutvā paṭhamaṃ gāthamāha
         seno balasā patamāno   lāpaṃ gocaraṭṭhāyinaṃ
         sahasā ajjhappatto va    maraṇaṃ tenupāgamīti.
     Tattha basasā patamānoti lāpaṃ gaṇhissāmīti balena thāmena
patamāno. Gocaraṭṭhāyinanti sakavisayā nikkhamitvā gocaratthāya
aṭavipariyante ṭhitaṃ. Ajjhappattoti sampatto. Tenupāgamīti tena
kāraṇena maraṇaṃ patto.
     Tasmiṃ pana maraṇaṃ upagate lāpo nikkhamitvā diṭṭhā vata me
paccāmittassa piṭṭhīti tassa hadayeva ṭhatvā udānaṃ udānento dutiyaṃ
gāthamāha
         sohaṃ nayena sampanno    pettike gocare rato
         apetasattu modāmi      sampassaṃ atthamattanoti.
     Tattha nayenāti upāyena. Atthamattanoti attano
arogabhāvasaṅkhātaṃ vuḍḍhiṃ.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne bahū bhikkhū sotāpattiphalādīni
sampāpuṇiṃsu. Tadā seno devadatto ahosi, lāpo pana ahamevāti.
                   Sakuṇagghijātakaṃ aṭṭhamaṃ.
                     -------------



The Pali Atthakatha in Roman Character Volume 37 Page 78. http://84000.org/tipitaka/read/attha_page.php?book=37&page=78&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=1552&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=1552&pagebreak=1#p78


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]