ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 86.

Hiriyāpi santo dhuramādiyanti mahārāja sappurisā nāma ajjhattasamuṭṭhitāya
hiriyāpi bahiddhā samuṭṭhitena ottappenāpi etaṃ pabbajjādhuraṃ
gaṇhanti. Idha majja pattāti idha mayā ajja pattā.
Tāhaṃ samekkhanti taṃ ahaṃ guṇavasena laddhaṃ samaññaṃ samekkhanto
sampassanto. Na hi matthi chandoti na hi me atthi chando.
Idha kāmabhogeti imasmiṃ loke kilesakāmena ceva vatthukāmena ca
paribhogeti.
     Bodhisatto evaṃ vatvā rājānaṃ pabbajjaṃ anujānāpetvā
himavantappadesaṃ gantvā isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo
ca nibbattetvā brahmalokaparāyano ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā
rājā ānando ahosi, bārāṇasīseṭṭhī pana ahamevāti.
                  Kalyāṇadhammajātakaṃ paṭhamaṃ.
                     ------------
                      2 Daddarajātakaṃ
     ko nu saddena mahatāti idaṃ satthā jetavane viharanto
kokālikaṃ ārabbha kathesi.
     Tasmiṃ hi kāle bahussutā bhikkhū manosilātale nisinnā
sīhanādaṃ nadantā taruṇasīhā viya ākāsagaṅgaṃ otārentā viya
saṅghamajjhe padabhāṇaṃ bhaṇanti. Kokāliko tesu padabhāṇaṃ bhaṇantesu



The Pali Atthakatha in Roman Character Volume 37 Page 86. http://84000.org/tipitaka/read/attha_page.php?book=37&page=86&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=1702&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=1702&pagebreak=1#p86


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]