ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 92.

Brahmavihāre bhāvetvā brahmalokaparāyano ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā
makkaṭo kuhakabhikkhu ahosi, tāpasakumāro rāhulo, tāpaso pana
ahamevāti.
                    Makkaṭajātakaṃ tatiyaṃ.
                      ----------
                    4 Dubbhiyamakkaṭajātakaṃ
     adammi te vāri bahuttarūpanti idaṃ satthā veḷuvane viharanto
devadattaṃ ārabbha kathesi.
     Ekasmiṃ hi divase dhammasabhāyaṃ bhikkhū devadattassa akataññutaṃ
mittadubbhibhāvaṃ kathentā nisīdiṃsu. Satthā na bhikkhave devadatto
idāneva akataññū mittadubbhi pubbepi evarūpo ahosīti vatvā
atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
ekasmiṃ kāsikagāmake brāhmaṇakule nibbattitvā vayappatto gharāvāsaṃ
saṇṭhapesi. Tasmiṃ pana samaye kāsikaraṭṭhe vattanimahāmagge eko
gambhīro udakapāno ahosi anotaraṇīyo tiracchānānaṃ. Maggapaṭipannā
puññatthikā manussā dīgharajjukena vārakena udakaṃ ussiñcitvā
ekissā doṇiyā pūretvā tiracchānānaṃ pānīyaṃ denti. Tassa
samantato mahantaṃ araññaṃ. Tattha bahū makkaṭā vasanti. Atha



The Pali Atthakatha in Roman Character Volume 37 Page 92. http://84000.org/tipitaka/read/attha_page.php?book=37&page=92&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=1825&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=1825&pagebreak=1#p92


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]