ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 97.

Makkaṭo ayaṃ kuhako ahosi, isigaṇā buddhaparisā, gaṇasatthā pana
ahamevāti.
                 Ādiccupaṭṭhānajātakaṃ pañcamaṃ.
                    ---------------
                     6 Kaḷāyamuṭṭhijātakaṃ
      bālo vatāyaṃ dumasākhagocaroti idaṃ satthā jetavane viharanto
kosalarājānaṃ ārabbha kathesi.
     Ekasmiṃ hi samaye vassakāle kosalarañño paccanto kupito,
tattha ṭhitā yodhā dve tīṇi yuddhāni katvā paccatthike abhibhavituṃ
asakkontā rañño sāsanaṃ pesesuṃ. Rājā akāle vassāne
yeva nikkhamitvā jetavanasamīpe khandhāvāraṃ bandhitvā cintesi ahaṃ
akāle nikkhanto, kandarapadarādayo udakapūrā, dukkamo maggo, satthāraṃ
upasaṅkamissāmi, so maṃ kahaṃ gacchasi mahārājāti pucchissati, athāhaṃ
etamatthaṃ ārocessāmi, na kho pana maṃ satthā samparāyikenevatthena
anuggaṇhati, diṭṭhadhammikenāpi anuggaṇhati yeva, tasmā sace me
gamanena avuḍḍhi bhavissati, akālo mahārājāti vakkhati, sace pana
vuḍḍhi bhavissati, so tuṇhī bhavissatīti. So jetavanaṃ pavisitvā
satthāraṃ vanditvā ekamantaṃ nisīdi. Satthā handa kuto nu tvaṃ
mahārāja āgacchasi divādivassāti pucchi. Bhante ahaṃ paccantaṃ



The Pali Atthakatha in Roman Character Volume 37 Page 97. http://84000.org/tipitaka/read/attha_page.php?book=37&page=97&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=1923&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=1923&pagebreak=1#p97


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]