ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 100.

     Tattha bhaṇa samma anuññātoti samma vāyasa tvaṃ sabbeheva
amhehi anuññāto yante bhaṇitabbaṃ taṃ bhaṇa. Atthaṃ dhammañca
kevalanti bhaṇanto ca kāraṇañceva paveṇiāgatañca vacanaṃ
amuñcitvā bhaṇa. Paññavanto jutindharāti paññāsampannā ceva
ñāṇobhāsadharā ca daharāpi hi pakkhino atthiyeva.
     So evaṃ anuññāto tatiyaṃ gāthamāha
        na me ruccati bhaddaṃ vo    ulūkassābhisecanaṃ
        akkuddhassa mukhaṃ passa      kathaṃ kuddho karissatīti.
     Tassattho bhaddaṃ tumhākaṃ hotu yaṃ panetaṃ tikkhattuṃ sāvanāya
ulūkassābhisecanaṃ kayirati etaṃ mayhaṃ na ruccati etassa hi idāni
tuṭṭhacittassa akkuddhassa mukhaṃ passatha kuddho panāyaṃ kathaṃ mukhaṃ
karissatīti na jānāmi sabbathā cetaṃ mayhaṃ na ruccatīti.
     So evaṃ vatvā mayhaṃ na ruccati mayhaṃ na ruccatīti viravanto
ākāse uppati. Ulūkopi naṃ uṭṭhāya anubandhi. Tato paṭṭhāya
te aññamaññaṃ veraṃ bandhiṃsu. Sakuṇā suvaṇṇahaṃsaṃ rājānaṃ katvā
pakkamiṃsu.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi tadā rajje abhisiñcitahaṃsapotako pana ahamevāti.
                     Ulūkajātakaṃ dasamaṃ.
                    Padumavaggo dutiyo.
                    ---------------



The Pali Atthakatha in Roman Character Volume 38 Page 100. http://84000.org/tipitaka/read/attha_page.php?book=38&page=100&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=2077&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=2077&pagebreak=1#p100


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]