ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 103.

Kadāci addasāmāti.
     Evaṃ mahāsatto tassa ovādaṃ datvā mā puna āgaccheyyāsīti
āha. So tato paṭṭhāya puna nivattetvāpi na olokesi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi tadā udapānadūsako ayameva sigālo ahosi
gaṇasatthā pana ahamevāti.
                   Udapānadūsakajātakaṃ paṭhamaṃ
                   ----------------
                       byagghajātakaṃ
     yena mittena saṃsaggāti idaṃ satthā jetavane viharanto kokālikaṃ
ārabbha kathesi. Kokālikavatthu terasanipāte takkāriyajātake
āvibhavissati.
     Kokāliko pana sārīputtamoggallāne gahetvā āgamissāmīti
kāsikaraṭṭhato jetavanaṃ āgantvā satthāraṃ vanditvā there upasaṅkamitvā
āvuso raṭṭhavāsino manussā tumhe pakkosanti etha
gacchāmāti āha. Gaccha tvaṃ āvuso mayaṃ na gacchāmāti. So
therehi paṭikkhitto sayameva agamāsi. Atha bhikkhū dhammasabhāyaṃ
kathaṃ samuṭṭhāpesuṃ āvuso kokāliko sārīputtamoggallānehi sahāpi
vināpi vattituṃ na sakkoti saṃyogampi na sahati visaṃyogampi na
sahatīti. Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya
sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave idāneva



The Pali Atthakatha in Roman Character Volume 38 Page 103. http://84000.org/tipitaka/read/attha_page.php?book=38&page=103&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=2139&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=2139&pagebreak=1#p103


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]