ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 106.

Vasanti gantvā te ānehīti vuttā tattha gantvā tesaṃ purato
ṭhatvā añjaliṃ paggayha tatiyaṃ gāthamāha
       etha byagghā nivattavho       paccupetha mahāvanaṃ
       mā no vanaṃ chindi nibyagghā     byagghā māhesu nibbanāti.
     Tattha byagghāti ubhopi te byagghanāmenālapantī āha.
Nivattavhoti nivattetha. Paccupetha mahāvananti taṃ mahāvanaṃ paccupetha
puna upagacchatha. Ayameva vā pāṭho. Mā no vanaṃ chindi
nibyagghāti amhākaṃ vasanavanasaṇḍaṃ idāni tumhākaṃ abhāvena
nibyagghaṃ manussā mā chindiṃsu. Byagghā māhesu nibbanāti tumhādisā
dve byaggharājāno attano vasanaṭṭhānā palāyitattā nibbanā
vasanaṭṭhānabhūtena vanena virahitā mā ahesuṃ.
     Te evaṃ tāya devatāya yāciyamānāpi gaccha tavaṃ na mayaṃ
gamissāmāti paṭikkhipiṃsuyeva. Devatā ekikāva vanasaṇḍaṃ paccāgami.
Manussāpi katipāheneva sabbaṃ vanaṃ chinditvā khettāni karitvā
kasikammaṃ kariṃsu.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā
jātakaṃ samodhānesi tadā apaṇḍitadevatā kokāliko ahosi
sīho sārīputto byaggho moggallāno paṇḍitadevatā pana
ahamevāti.
                     Byagghajātakaṃ dutiyaṃ
                      ----------



The Pali Atthakatha in Roman Character Volume 38 Page 106. http://84000.org/tipitaka/read/attha_page.php?book=38&page=106&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=2202&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=2202&pagebreak=1#p106


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]