ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 109.

Gaccheyyaṃ na puna te cakkhupathe attānaṃ dasseyyanti.
     Bodhisatto makkaṭasmiṃ kāruññena kacchapena saddhiṃ sallapanto
tatiyaṃ gāthamāha
       kacchapā kassapā honti     koṇḍaññā honti makkaṭā
       muñca kassapa koṇḍaññaṃ      kataṃ methunakaṃ tayāti.
     Tassattho kacchapā nāma kassapagottā honti makkaṭā
koṇḍaññagottā honti kassapakoṇḍaññānaṃ ca aññamaññaṃ
āvāhavivāhasambandho atthi addhā tayidaṃ lolena makkaṭena tayā
saddhiṃ tayā vā dussīlena iminā makkaṭena saddhiṃ gottasadisasaṅkhātassa
methunadhammassa anucchavikaṃ dussīlakammasaṅkhātaṃ methunakammaṃ kataṃ
tasmā muñca kassapa koṇḍaññanti.
     Kacchapo bodhisattassa vacanaṃ sutvā kāraṇena pasanno vānarassa
aṅgajātaṃ muñci. Makkaṭo muttamattova bodhisattaṃ vanditvā
palāto puna taṃ ṭhānaṃ nivattitvāpi na olokesi. Kacchapopi
bodhisattaṃ vanditvā attano vasanaṭṭhānameva gato. Bodhisattopi
aparihīnajjhāno brahmalokaparāyano ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi tadā kacchapavānarā dve mahāmattā ahesuṃ tāpaso
pana ahamevāti.
                     Kacchapajātakaṃ tatiyaṃ
                       --------



The Pali Atthakatha in Roman Character Volume 38 Page 109. http://84000.org/tipitaka/read/attha_page.php?book=38&page=109&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=2264&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=2264&pagebreak=1#p109


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]