ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 113.

     Taṃ sutvā bodhisatto tatiyaṃ gāthamāha
       punapāpajjasī samma      sīlaṃ hi tava tādisaṃ
       na hi mānusikā bhogā   subhuñjā honti pakkhināti.
     Tattha punapāpajjasī sammāti samma vāyasa punapi tvaṃ evarūpaṃ
dukkhaṃ paṭilabhissaseva natthi ettakena mokkho kiṃkāraṇā sīlaṃ
hi tava tādisaṃ pāpakaṃ yasmā tava ācārasīlaṃ tādisaṃ dukkhādhigamanasseva
anurūpaṃ. Na hi mānusikāti manussā nāma mahāpuññā
tiracchānagatānaṃ tathārūpaṃ puññaṃ natthi tasmā mānusikā bhogā
tiracchānagatena pakkhinā na bhuñjitabbāti.
     Evañca pana vatvā bodhisatto ito paṭṭhāya mayā idha
vasituṃ na sakkāti uppatitvā aññattha agamāsi. Kākopi nitthunanto
tattheva kālamakāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā
jātakaṃ samodhānesi. Saccapariyosāne so bhikkhu anāgāmiphale
patiṭṭhahi. Tadā lolakāko lolabhikkhu ahosi. Pārāvato pana
ahamevāti.
                     Lolajātakaṃ catutthaṃ
                       --------
                        rucirajātakaṃ
     kāyaṃ balākā rucirāti idaṃ satthā jetavane viharanto ekaṃ
lolabhikkhuṃ ārabbha kathesi. Dvepi vatthūni purimasadisāneva. Gāthā



The Pali Atthakatha in Roman Character Volume 38 Page 113. http://84000.org/tipitaka/read/attha_page.php?book=38&page=113&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=2347&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=2347&pagebreak=1#p113


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]