ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 132.

Tena vo dātuṃ na sakkāti paṭikkhipi. Atha naṃ dūtā hatthaṃ
pasāraṇamattena sīlabhedo natthi sīlaṃ nāma evaṃ paramavisuddhaṃ hotīti
vatvā tassāpi santike sīlaṃ gahetvā suvaṇṇapaṭṭe likhiṃsu. Iti
tesaṃ ekādasannaṃ janānaṃ rakkhanasīlaṃ 1- suvaṇṇapaṭṭe likhitvā dantapuraṃ
gantvā kāliṅgarañño suvaṇṇapaṭṭaṃ datvā taṃ pavuttiṃ ārocesuṃ.
Rājā tasmiṃ kurudhamme vattamāno pañca sīlāni paripūresi. Tasmiṃ
kāle sakalakāliṅgaraṭṭhe devo vassi tīṇi bhayāni vūpasantāni
raṭṭhañca khemaṃ subhikkhaṃ ahosi. Bodhisatto yāvajīvaṃ dānādīni
puññāni katvā saparivāro saggapuraṃ pūresi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā
saccapariyosāne keci sotāpannā ahesuṃ keci sakadāgāmino keci
anāgāmino keci arahantoti jātakaṃ samodhānesi
       gaṇikā uppalavaṇṇā         puṇṇo  dovāriko tadā
       rajjuggāhako kaccāyano     moggallāno doṇamāpako
       sārīputto tadā seṭṭhī      anuruddho ca sārathī
       brāhmaṇo kassapo thero    uparājā nandapaṇḍito
       mahesī rāhulamātā         māyādevī janettiyā
       kururājā bodhisatto        evaṃ dhāretha jātakanti.
                   Kurudhammajātakaṃ chaṭṭhaṃ
@Footnote: 1 rakkhitasīlaṃ.



The Pali Atthakatha in Roman Character Volume 38 Page 132. http://84000.org/tipitaka/read/attha_page.php?book=38&page=132&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=2745&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=2745&pagebreak=1#p132


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]