ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 136.

Cittañca te asmi jane paduṭṭhanti tvaṃ soyeva mayampi teyeva taṃ
sañjānāma apica kho pana (te) tava cittaṃ asmiṃ jane paduṭṭhaṃ amhe
māretuṃ uppannaṃ. Ājīvakāti ājīvahetu pabbajita duṭṭhatāpasa. Tena taṃ
uttasāmāti tena kāraṇena taṃ uttasāma bhāyāma na upasaṅkamāmāti.
     Kūṭatāpaso ñāto ahaṃ imehīti muggaraṃ khipitvā virajjhitvā
gaccha bho viraddhomhīti āha. Atha naṃ bodhisatto maṃ
tāva viraddhosi cattāro pana apāye na virajjhasi sace idheva
vasissasi gāmavāsīnaṃ coro ayanti ācikkhitvā taṃ
gaṇhāpessāmi sīghaṃ palāyassūti taṃ tajjetvā pakkāmi. Kūṭajaṭilopi
tattha vasituṃ nāsakkhi aññattha agamāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā
jātakaṃ samodhānesi tadā kūṭatāpaso devadatto ahosi purimo
sīlavantatāpaso sārīputto pārāvatajeṭṭhako pana ahamevāti.
                     Romajātakaṃ sattamaṃ
                      ----------
                        mahisajātakaṃ
     kimatthamabhisandhāyāti idaṃ satthā jetavane viharanto ekaṃ
lolamakkaṭaṃ ārabbha kathesi.
     Sāvatthiyaṃ kirekasmiṃ kule eko posāvaniyalolamakkaṭo hatthisālaṃ
gantvā ekassa sīlavantahatthissa piṭṭhe nisīditvā uccārapassāvaṃ
karoti piṭṭhiyaṃ caṅkamati. Hatthī attano sīlavantatāya



The Pali Atthakatha in Roman Character Volume 38 Page 136. http://84000.org/tipitaka/read/attha_page.php?book=38&page=136&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=2828&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=2828&pagebreak=1#p136


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]