ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 139.

     Katipāhaccayena pana bodhisatto aññattha gato. Añño
caṇḍamahiso tattha āgantvā aṭṭhāsi. Duṭṭhamakkaṭo soyeva
ayanti saññāya tassa piṭṭhiṃ abhirūhitvā tatheva anācāraṃ cari.
Atha naṃ so vidhūnanto bhūmiyaṃ pātetvā siṅgena hadaye vijjhitvā
pādehi madditvā sañcuṇṇesi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi tadā duṭṭhamahiso ayaṃ duṭṭhahatthī ahosi
duṭṭhamakkaṭo ayaṃ makkaṭo sīlavā mahisarājā pana ahamevāti.
                     Mahisajātakaṃ aṭṭhamaṃ
                       --------
                       satapattajātakaṃ
     yathā māṇavako pantheti idaṃ satthā jetavane viharanto
paṇḍakalohitake ārabbha kathesi.
     Chabbaggiyānaṃ hi dve janā mettiyabhummajakā rājagahaṃ
upanissāya vihariṃsu. Dve assajipunabbasukā kiṭāgiriṃ upanissāya vihariṃsu.
Paṇḍakalohitakā ime pana dve sāvatthiṃ upanissāya jetavane vihariṃsu.
Te dhammena nīhaṭaṃ adhikaraṇaṃ ukkoṭenti. Yepi tesaṃ sandiṭṭhasambhattā
honti tesaṃ upatthambhakā hutvā na āvuso tumhe etehi
jātiyā vā gottena vā sīlena vā vattādīhi vā hīnatarā
sace tumhe attano gāhaṃ visajjetha suṭṭhutaraṃ vo ete
abhibhavissantīti ādīni vatvā gāhaṃ visajjetuṃ na denti. Tena



The Pali Atthakatha in Roman Character Volume 38 Page 139. http://84000.org/tipitaka/read/attha_page.php?book=38&page=139&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=2891&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=2891&pagebreak=1#p139


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]