ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 143.

Ovādaṃ aggaṇhanto ayaṃ me na atthāvaho hoti anatthāvaho
me ayanti gaṇhanto vāmato paṭiggaṇhati nāma. Ye ca kho
nanti ye ca kho taṃ attano gāhaṃ gahetvā ṭhitaṃ puggalaṃ adhikaraṇaṃ
gahetvā ṭhitehi nāma tumhādisehi bhavitabbanti vaṇṇenti. Bhayā
ukkaṃsayanti vāti imassa gāhassa visajjanapaccayā tumhākaṃ idañca
bhayaṃ uppajjissati mā visajjayittha na ete bāhusaccakulaparivārādīhi
tumhe sampāpuṇantīti evaṃ visajjanapaccayā bhayaṃ dassetvā
ukkhipanti. Taṃ hi so maññate mittanti ye evarūpā honti
tesu yaṃ kiñci so ekacco bālapuggalo attano bālatāya mittaṃ
maññati ayaṃ me atthakāmo mittoti maññati. Satapattaṃva
māṇavoti yathā anatthakāmaññeva satapattaṃ so māṇavo attano
bālatāya atthakāmoti maññittha paṇḍito pana evarūpaṃ anuppiyabhāṇiṃ
mittoti aggahetvā dūratova naṃ vivajjeti. Tena vuttaṃ
       aññadatthuharo mitto      yo ca mitto vacīparo
       anuppiyañca yo āha      apāyesu ca yo sakhā
       ete amitte cattāro   iti viññāya paṇḍito
       ārakā parivajjeyya      maggaṃ paṭibhayaṃ yathāti 1-.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā
jātakaṃ samodhānesi tadā corajeṭṭhako ahamevāti.
                     Satapattajātakaṃ navamaṃ
@Footnote: 1 dī. pā. 194.



The Pali Atthakatha in Roman Character Volume 38 Page 143. http://84000.org/tipitaka/read/attha_page.php?book=38&page=143&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=2975&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=2975&pagebreak=1#p143


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]