ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 145.

       Addhā hi nūna migarājā      pūṭakammassa kovido
       tathā hi pūṭaṃ dūseti         aññaṃ nūna karissatīti.
     Tattha migarājāti makkaṭaṃ vaṇṇento vadati. Pūṭakammassāti
mālāpūṭakaraṇassa. Kovidoti cheko. Ayaṃ panettha
saṅkhepattho ayaṃ hi migarājā ekaṃsena pūṭakammassa kovido maññe
tathā hi aññaṃ pātitaṃ pūṭaṃ dūseti aññaṃ nūna tato manāpataraṃ
karissatīti.
     Taṃ sutvā makkaṭo dutiyaṃ gāthamāha
       na me pitā vā mātā vā    pūṭakammassa kovidā
       kataṃ kataṃ kho dūsema          evaṃdhammamidaṃ kulanti.
     Taṃ sutvā bodhisatto tatiyaṃ gāthamāha
       yesaṃ vo īdiso dhammo       adhammo pana kīdiso
       mā vo dhammaṃ adhammaṃ vā      addasāma kudācananti.
Vatvā capana vānaragaṇaṃ garahitvā pakkāmi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi tadā vānaro pūṭadūsakadārako ahosi paṇḍitapuriso
pana ahamevāti.
                     Pūṭadūsakajātakaṃ dasamaṃ
                    udapānavaggo tatiyo
                     -------------



The Pali Atthakatha in Roman Character Volume 38 Page 145. http://84000.org/tipitaka/read/attha_page.php?book=38&page=145&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=3016&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=3016&pagebreak=1#p145


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]