ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 156.

Ambapakkadāyako tāpaso sārīputto uyyāne vuṭṭhatāpaso pana
sammāsambuddho ahosīti.
                    Abbhantarajātakaṃ paṭhamaṃ
                       --------
                       seyyajātakaṃ
     seyyaṃso seyyaṃso hotīti idaṃ satthā jetavane viharanto
ekaṃ kosalarañño amaccaṃ ārabbha kathesi.
     So kira rañño bahūpakāro sabbakiccanipphādako ahosi.
Rājā bahūpakāro me ayanti tassa mahantaṃ yasaṃ adāsi. Taṃ asahamānā
aññe amaccā rañño pesuññaṃ upasaṃharitvā taṃ paribhindiṃsu. Rājā
tesaṃ vacanaṃ saddahitvā dosaṃ anupaparikkhitvāva taṃ sīlavantaṃ niddosaṃ
saṅkhalikabandhanena bandhāpetvā bandhanāgāre pakkhipāpesi. So tattha
ekakova vasanto sīlasampattiṃ nissāya cittekaggataṃ labhitvā
ekaggacitto saṅkhāre sammasitvā sotāpattiphalaṃ pāpuṇi. Athassa
rājā aparabhāge niddosabhāvaṃ ñatvā saṅkhalikabandhanaṃ bhindāpetvā
purimayasato mahantataraṃ yasaṃ adāsi. So satthāraṃ vandissāmīti
bahūni gandhamālādīni ādāya vihāraṃ gantvā tathāgataṃ pūjetvā vanditvā
ekamantaṃ nisīdi. Satthā tena saddhiṃ paṭisanthāraṃ karonto anattho
kira te uppannoti assumhāti āha. Āma bhante uppanno
ahaṃ pana tena anatthena atthaṃ akāsiṃ svāhaṃ bandhanāgāre nisīditvā
sotāpattiphalaṃ nibbattesinti. Satthā na kho upāsaka



The Pali Atthakatha in Roman Character Volume 38 Page 156. http://84000.org/tipitaka/read/attha_page.php?book=38&page=156&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=3245&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=3245&pagebreak=1#p156


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]