ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 160.

Ohāya chaḍḍetvā sīlasaṃyamaṃ upagato pabbajito pabbajitvā capana
jhānaṃ uppādetvā aparihīnajjhāno brahmaloke uppannoti.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
corarājā ānando ahosi bārāṇasīrājā pana ahamevāti.
                     Seyyajātakaṃ dutiyaṃ
                      ----------
                      vaḍḍhakisūkarajātakaṃ
     varaṃ varaṃ tvanti idaṃ satthā jetavane viharanto dhanuggahatissattheraṃ
nāma ārabbha kathesi.
     Passenadikosalarañño pitā mahākosalo bimbisārarañño dhītaraṃ
kosaladeviṃ dadamāno tassā nhānacuṇṇamūlameva satasahassuṭṭhānaṃ kāsikagāmaṃ
adāsi. Ajātasattunā pana pitari mārite kosaladevīpi
sokābhibhūtā kālamakāsi. Tato passenadikosalarājā cintesi ajātasattunā
pitā mārito bhaginīpi me sāmike kālakate sokena
kālakatā pitughātakassa corassa kāsikagāmaṃ na dassāmīti. So
taṃ ajātasattussa na adāsi. Taṃ gāmaṃ nissāya tesaṃ dvinnampi
kālena kālaṃ yuddhaṃ hoti. Ajātasattu taruṇo samattho. Passenadikosalo
mahallakoyeva. So abhikkhaṇaṃ parājeti. Mahākosalassāpi
manussā yebhuyyena parājitā. Atha rājā tena mayaṃ abhiṇhaṃ
parājitā kinnukho kātabbanti amacce pucchi. Deva ayyā nāma
mantacchekā honti jetavanamahāvihāre bhikkhūnaṃ kathaṃ sotuṃ vaṭṭatīti.



The Pali Atthakatha in Roman Character Volume 38 Page 160. http://84000.org/tipitaka/read/attha_page.php?book=38&page=160&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=3329&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=3329&pagebreak=1#p160


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]