ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 168.

Abhūtapubbaṃ abhūtaṃ sakhyaṃ mittabhāvaṃ sayaṃ disvā vadāmi. Byagghaṃ
migā yattha jiniṃsu dāṭhinoti yatra hi nāma dāṭhino sūkarā migā byagghaṃ
jiniṃsu ayameva vā pāṭho. Sāmaggiyā dāṭhabalesu muccareti yā
ca esā dāṭhabalesu sūkaresu sāmaggī ekajjhāsayatā tāya tesu
sāmaggiyā te dāṭhabalā paccāmittaṃ gahetvā ajja maraṇabhayā
muttāti attho.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
dhanuggahatisso vaḍḍhakisūkaro ahosi rukkhadevatā pana ahamevāti.
                    Vaḍḍhakisūkarajātakaṃ tatiyaṃ
                      ----------
                        sirijātakaṃ
     yaṃ ussukkā saṅgharantīti idaṃ satthā jetavane viharanto ekaṃ
siricorabrāhmaṇaṃ ārabbha kathesi.
     Imasmiṃ jātake paccuppannavatthu heṭṭhā khadiraṅgārajātake
vitthāritameva. Idha pana sā anāthapiṇḍikassa ghare catutthe
dvārakoṭṭhake vasanakā micchādiṭṭhidevatā daṇḍakammaṃ karontī
catupaṇṇāsahiraññakoṭiyo āharitvā koṭṭhake pūretvā seṭṭhinā saddhiṃ
sahāyikā ahosi. Atha naṃ so ādāya satthu santikaṃ agamāsi.
Satthā tassā dhammaṃ desesi. Sā dhammaṃ sutvā sotāpannā
ahosi. Tato paṭṭhāya seṭṭhino yaso yathāpurāṇova jāto.
Atheko sāvatthīvāsī sirilakkhaṇajānanabrāhmaṇo cintesi



The Pali Atthakatha in Roman Character Volume 38 Page 168. http://84000.org/tipitaka/read/attha_page.php?book=38&page=168&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=3497&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=3497&pagebreak=1#p168


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]