ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 175.

         Vijjāvimuttivasībhāvo      sabbametena labbhati
         paṭisambhidā vimokkhā ca    yā ca sāvakapāramī
         paccekabodhi buddhabhūmi      sabbametena labbhati
         evaṃ mahiddhiyā esā     yadidaṃ puññasampadā
         tasmā dhīrā pasaṃsanti      paṇḍitā katapuññatanti.
     Idāni yesu anāthapiṇḍikassāpi siri patiṭṭhitā tāni ratanāni
dassetuṃ kukkuṭoti ādimāha.
         Kukkuṭo maṇayo daṇḍo     thiyo ca puññalakkhaṇā
         uppajjanti apāpassa      katapuññassa jantunoti.
     Tattha daṇḍoti ārakkhayaṭṭhiṃ sandhāya vuttaṃ. Thiyoti seṭṭhibhariyā
puññalakkhaṇādevī 1-. Sesamettha uttānameva. Gāthaṃ vatvā capana
jātakaṃ samodhānesi tadā rājā ānando ahosi kulupakatāpaso
sammāsambuddhoti.
                      Sirijātakaṃ catutthaṃ
                       ---------
                       maṇisūkarajātakaṃ
     dariyā satta vassānīti idaṃ satthā jetavane viharanto sundarīsamāgamaṃ 2-
ārabbha kathesi.
     Tena kho pana samayena bhagavā sakkato hoti garukato mānito
pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ.
@Footnote: 1 seṭṭhibhariyaṃ puññalakkhaṇadeviṃ .  2 sundarīmāraṇaṃ.



The Pali Atthakatha in Roman Character Volume 38 Page 175. http://84000.org/tipitaka/read/attha_page.php?book=38&page=175&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=3644&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=3644&pagebreak=1#p175


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]