ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 180.

Purimā dve gāthā udāhariṃsu
       dariyā satta vassāni      tiṃsamattā vasāmase
       haññāma maṇino ābhaṃ      iti no mantitaṃ ahu
       yāvatā maṇi ghaṃsāma       bhiyyo vodāyate maṇi
       idañcidāni pucchāma       kiṃ kiccaṃ idha maññasīti.
     Tattha dariyāti maṇiguhāya. Vasāmaseti vasāma. Haññāmāti
hanissāma mayampi vivaṇṇaṃ karissāma. Idañcidāni pucchāmāti
idāni mayaṃ kena kāraṇena ayaṃ maṇi kilisiyamāno vodāyateti
idaṃ taṃ pucchāma. Kiṃ kiccaṃ idha maññasīti imasmiṃ atthe tvaṃ
imaṃ kiccaṃ kinti maññasi.
     Atha nesaṃ ācikkhanto bodhisatto tatiyaṃ gāthamāha
       ayaṃ maṇi veḷuriyo        akāco vimalo subho
       nāssa sakkā siriṃ hantuṃ    apakkamatha sūkarāti.
     Tattha akācoti akakkaso. Subhoti sobhano. Sirinti
pabhaṃ. Apakkamathāti imassa maṇissa pabhaṃ vināsetuṃ na sakkā
tumhe pana imaṃ maṇiguhaṃ pahāya aññattha gacchathāti.
     Te tassa kathaṃ sutvā tathā kariṃsu. Bodhisatto jhānaṃ
uppādetvā āyuhapariyosāne brahmalokaparāyano ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
tāpaso ahamevāti.
                    Maṇisūkarajātakaṃ pañcamaṃ
                      ----------



The Pali Atthakatha in Roman Character Volume 38 Page 180. http://84000.org/tipitaka/read/attha_page.php?book=38&page=180&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=3749&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=3749&pagebreak=1#p180


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]