ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 183.

       Vikantaṃ sūkaraṃ disvā      sayantaṃ mūsalantaraṃ
       jaraggavā acintesuṃ      varamhākaṃ bhusāmivāti.
Tattha bhusāmivāti bhusameva amhākaṃ varaṃ uttamanti attho.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā
jātakaṃ samodhānesi. Saccapariyosāne so bhikkhu sotāpattiphale
patiṭṭhāsi. Tadā thūlakumārikā etarahi thūlakumārikāeva. Sāluko
ukkaṇṭhito bhikkhu. Cullalohito ānando. Mahālohito pana
ahamevāti.
                     Sālukajātakaṃ chaṭṭhamaṃ
                       ---------
                      lābhagarahikajātakaṃ
     nānummattoti idaṃ satthā jetavane viharanto sārīputtattherassa
saddhivihārikaṃ bhikkhuṃ ārabbha kathesi.
     Therassa kira saddhivihāriko theraṃ upasaṅkamitvā vanditvā
ekamantaṃ nisinano lābhuppattipaṭipadaṃ me bhante kathetha kiṃ karonto
cīvarādīnaṃ lābhī hotīti pucchi. Athassa thero āvuso catūhaṅgehi
samannāgatassa lābhasakkāro uppajjati attano abbhantare hirottappaṃ
bhinditvā sāmaññaṃ pahāya anummatteneva ummattena viya
bhavitabbaṃ pisuṇavācā vattabbā naṭasadisena bhavitabbaṃ vikiṇṇavācena
kutūhalena bhavitabbanti imaṃ lābhuppattipaṭipadaṃ kathesi. So
taṃ paṭipadaṃ garahitvā uṭṭhāya pakkanto. Thero satthāraṃ upasaṅkamitvā



The Pali Atthakatha in Roman Character Volume 38 Page 183. http://84000.org/tipitaka/read/attha_page.php?book=38&page=183&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=3812&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=3812&pagebreak=1#p183


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]