ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 187.

Esāva jīvikā seyyā yā cādhammena esanāti yā ca esā
adhammena jīvikapariyesanā tato esā pattahatthassa parakulesu
bhikkhācariyāva seyyā sataguṇena sahassaguṇena sundaratarāti dasseti.
     Evaṃ māṇavo pabbajjāya guṇaṃ vaṇṇetvā nikkhamitvā
isipabbajjaṃ pabbajitvā dhammena bhikkhaṃ pariyesanto samāpattiyo
nibbattetvā brahmalokaparāyano ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
māṇavo lābhagarahikabhikkhu ahosi ācariyo pana ahamevāti.
                   Lābhagarahikajātakaṃ sattamaṃ
                      ----------
                      macchadānajātakaṃ
     agghanti macchāti idaṃ satthā jetavane viharanto ekaṃ
kūṭavāṇijaṃ ārabbha kathesi. Vatthu heṭṭhā kathitameva.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
kuṭumbikakule nibbattitvā viññutaṃ patto kuṭumbaṃ saṇṭhapesi.
Kaniṭṭhabhātāpissa atthi. Tesaṃ aparabhāge pitari kālakate
ekadivasaṃ pitu santakaṃ vohāraṃ sodhessāmāti ekaṃ gāmaṃ gantvā
kahāpaṇasahassaṃ labhitvā āgacchantā nadītitthe nāvaṃ paṭimānentā
pūṭabhattaṃ bhuñjiṃsu. Bodhisatto atirekabhattaṃ gaṅgāya macchānaṃ datvā
nadīdevatāya pattiṃ adāsi. Devatā pattiṃ anumoditvāyeva dibbena
yasena vaḍḍhitvā attano yasavuḍḍhiṃ āvajjamānā taṃ kāraṇaṃ



The Pali Atthakatha in Roman Character Volume 38 Page 187. http://84000.org/tipitaka/read/attha_page.php?book=38&page=187&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=3895&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=3895&pagebreak=1#p187


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]