ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 191.

     Tattha na phāti hotīti evarūpassa puggalassa idhaloke vā
paraloke vā vuḍḍhi nāma na hoti. Na cāpi nanti naṃ puggalaṃ
tassa santakaṃ rakkhamānā devatā na pūjayanti.
     Iti devatā mittadubbhicorassa kahāpaṇe na dāpetukāmā
evamāha. Bodhisatto pana na sakkā evaṃ kātunti tassāpi
pañcasatāni pesesiyeva.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā
jātakaṃ samodhānesi. Saccapariyosāne vāṇijo sotāpattiphale
patiṭṭhahi. Tadā kaniṭṭhabhātā idāni kūṭavāṇijo. Jeṭṭhabhātā
pana ahamevāti.
                    Macchadānajātakaṃ aṭṭhamaṃ
                       ---------
                      nānāchandajātakaṃ
     nānāchandā mahārājāti idaṃ satthā jetavane viharanto
āyasmato ānandassa aṭṭhavaralābhaṃ ārabbha kathesi. Vatthu
ekādasanipāte juṇhajātake āvibhavissati.
     Atīte pana bodhisatto bārāṇasiyaṃ brahmadatte rajjaṃ kārente
tassa aggamahesiyā kucchimhi nibbattitvā vayappatto takkasilāyaṃ
sabbasippāni uggaṇhitvā pitu accayena rajjaṃ pāpuṇi. Tassa
ṭhānato apanīto pitu purohito atthi. So duggato hutvā
ekasmiṃ jaragehe vasati. Athekadivasaṃ bodhisatto aññātakavesena



The Pali Atthakatha in Roman Character Volume 38 Page 191. http://84000.org/tipitaka/read/attha_page.php?book=38&page=191&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=3979&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=3979&pagebreak=1#p191


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]