ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 194.

Abhikaṅkhati icchatīti.
     Rājā sabbesaṃ icchitaicchitaṃ dethāti āṇāpento gāthamāha
       brāhmaṇassa gāmavaraṃ        brāhmaṇiyā gavaṃ sataṃ
       puttassa ājaññakaṃ rathaṃ       kaññāya maṇikuṇḍalaṃ
       yañcetaṃ puṇṇakaṃ jammiṃ        paṭipādetha udukkhalanti.
     Tattha yañcetanti yaṃ etaṃ puṇṇakanti vadati taṃ jammiṃ
udukkhalaṃ paṭipādetha sampaṭicchādethāti.
     Iti rājā brāhmaṇena paṭṭhitañca aññañca mahantaṃ yasaṃ
datvā ito paṭṭhāya amhākaṃ kattabbakiccesu ussukkamāpajjāti
vatvā brāhmaṇaṃ attano santike akāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
brāhmaṇo ānando ahosi rājā pana ahamevāti.
                    Nānāchandajātakaṃ navamaṃ
                       ---------
                       sīlavīmaṃsajātakaṃ
     sīlaṃ kireva kalyāṇanti idaṃ satthā jetavane viharanto ekaṃ
sīlavīmaṃsakaṃ brāhmaṇaṃ ārabbha kathesi.
     Vatthu pana paccupannampi atītampi heṭṭhā ekanipāte
sīlavīmaṃsajātake vitthāritameva. Idha pana bārāṇasiyaṃ brahmadatte
rajjaṃ kārente tassa purohito attano sīlaṃ vīmaṃsissāmīti
hiraññaphalakato dve divase ekekaṃ kahāpaṇaṃ gaṇhi. Atha naṃ



The Pali Atthakatha in Roman Character Volume 38 Page 194. http://84000.org/tipitaka/read/attha_page.php?book=38&page=194&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=4042&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=4042&pagebreak=1#p194


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]