ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 196.

Uppāditaṃ tayā dinnañca bahu dhanaṃ atthi pariyanto na paññāyati
ahaṃ pana sīlaṃ vīmaṃsanto hiraññaphalakato kahāpaṇe gaṇhiṃ idāni
mayā imasmiṃ loke jātigottakulappadesānaṃ lāmakabhāvo sīlasseva
ca jeṭṭhakabhāvo ñāto ahaṃ pabbajissāmi pabbajjaṃ me anujānāhīti
pabbajjaṃ anujānāpetvā raññā punappunaṃ yāciyamānopi nikkhamma
himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā abhiññā ca
samāpattiyo ca nibbattetvā brahmalokaparāyano ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
sīlavīmaṃsako purohito brāhmaṇo ahamevāti.
                     Sīlavīmaṃsajātakaṃ dasamaṃ
                   abbhantaravaggo catuttho
                       --------



The Pali Atthakatha in Roman Character Volume 38 Page 196. http://84000.org/tipitaka/read/attha_page.php?book=38&page=196&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=4084&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=4084&pagebreak=1#p196


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]