ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 204.

Dhammaṃ sutvā ubhinnampi tesaṃ attano bhojananiyāmena bhattaṃ paṭṭhapesi
sesakākānaṃ devasikaṃ ekadoṇitaṇḍulodanaṃ 1- pacāpesi sayañca
bodhisattassa ovāde ṭhatvā sabbasattānaṃ abhayaṃ datvā pañca sīlāni
rakkhi. Supattakākovādo pana sattavassasatāni pavattati.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
rājā ānando ahosi senāpati sārīputto supassā rāhulamātā
supatto pana ahamevāti.
                     Supattajātakaṃ dutiyaṃ
                       --------
                     kāyanibbindajātakaṃ
     phuṭṭhassa meti idaṃ satthā jetavane viharanto aññataraṃ
purisaṃ ārabbha kathesi.
     Sāvatthiyaṃ kireko puriso paṇḍurogena āturo vejjehi
paṭikkhitto. Puttadāropissa ko imaṃ paṭijaggituṃ sakkotīti cintesi.
Tassa etadahosi sacāhaṃ imamhā rogā vuṭṭhahissāmi pabbajissāmīti.
So katipāheneva kiñci sappāyaṃ labhitvā arogo hutvā
jetavanaṃ gantvā satthāraṃ pabbajjaṃ yāci. So satthu santike pabbajjañca
upasampadañca labhitvā nacirasseva arahattaṃ pāpuṇi. Athekadivasaṃ
bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso asuko nāma paṇḍurogī
imamhā rogā vuṭṭhito pabbajissāmīti cintetvā
@Footnote: 1 ekaṃ taṇḍulammaṇaṃ.



The Pali Atthakatha in Roman Character Volume 38 Page 204. http://84000.org/tipitaka/read/attha_page.php?book=38&page=204&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=4242&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=4242&pagebreak=1#p204


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]