ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 207.

Pāpuṇiṃsu. Tadā tāpaso ahamevāti.
                   Kāyanibbindajātakaṃ tatiyaṃ
                      ----------
                      jambūkhādakajātakaṃ
     koyaṃ vindussaro vaggūti idaṃ satthā veḷuvane viharanto
devadattakokālike ārabbha kathesi.
     Tadā hi devadatte parihīnalābhasakkāre kokāliko kulāni
upasaṅkamitvā devadattatthero nāma mahāsammatapaveṇiyā
okkākarājavaṃse jāto asambhinne khattiyavaṃse saṃvuḍḍho tipiṭako
jhānalābhī madhurakatho dhammakathiko detha karotha therassāti devadattassa
vaṇṇaṃ bhāsati. Devadattopi kokāliko udiccabrāhmaṇakulā
nikkhamitvā pabbajito bahussuto dhammakathiko detha karotha
kokālikassāti kokālikassa vaṇṇaṃ bhāsati. Iti te aññamaññassa
vaṇṇaṃ bhāsitvā kulagharesu bhuñjantā vicaranti. Athekadivasaṃ bhikkhū
dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso devadattakokālikā
aññamaññassa abhūtaguṇakathaṃ kathetvā bhuñjantā vicarantīti. Satthā
āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā
imāya nāmāti vutte na bhikkhave idāneva te abhūtaguṇakathaṃ
kathetvā bhuñjanti pubbepete bhuñjiṃsuyevāti vatvā atītaṃ
āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto



The Pali Atthakatha in Roman Character Volume 38 Page 207. http://84000.org/tipitaka/read/attha_page.php?book=38&page=207&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=4305&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=4305&pagebreak=1#p207


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]