ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 209.

Abhūtaguṇaṃ kathetvā jambūpakkāni khādante disvā tatiyaṃ gāthamāha
        cirassaṃ vata passāmi      musāvādī samāgate
        vantādaṃ kuṇapādañca      aññamaññaṃ pasaṃsaketi.
     Tattha vantādanti paresaṃ vantabhattakhādakaṃ kākaṃ. Kuṇapādañcāti
kuṇapakhādanakaṃ sigālañca.
     Imañcapana gāthaṃ vatvā sā devatā bheravarūpārammaṇaṃ dassetvā
te tato palāpesīti.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
sigālo devadatto ahosi kāko kokāliko rukkhadevatā pana
ahamevāti.
                   Jambūkhādakajātakaṃ catutthaṃ
                        -------
                        antajātakaṃ
     usabhasseva te khandhoti idaṃ satthā jetavane viharanto teyeva
dve jane ārabbha kathesi. Paccuppannavatthu purimasadisameva.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
ekasmiṃ gāmupacāre eraṇḍarukkhadevatā hutvā nibbatti. Tadā
tasmiṃ gāme mataṃ jaragavaṃ nikkaḍḍhitvā gāmadvāre eraṇḍavane
chaḍḍesuṃ. Eko sigālo āgantvā tassa maṃsaṃ khādi. Eko
kāko āgantvā eraṇḍe nisinno 1- taṃ disvā yannūnāhaṃ etassa
@Footnote: 1 nilīno.



The Pali Atthakatha in Roman Character Volume 38 Page 209. http://84000.org/tipitaka/read/attha_page.php?book=38&page=209&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=4346&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=4346&pagebreak=1#p209


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]