ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 213.

Osakkanavelāya pahāyati nikkhamanavelāya pūrati. Nāssa nāyatīti assa
mahāsamuddassa sacepi naṃ sakalaloko piveyya tathāpi ito
ettakaṃ nāma udakaṃ pītantipi pariyanto na paññāyati. Apeyyo
kirāti esa kira sāgaro na sakkā kenaci udakaṃ khepetvā pātunti.
     Evañcapana vatvā bheravarūpārammaṇaṃ dassetvā samuddakākaṃ
palāpesi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
samuddakāko upanando ahosi devatā pana ahamevāti.
                     Samuddajātakaṃ chaṭṭhamaṃ
                     ---------
                      kāmavilāpajātakaṃ
     ucce sakuṇa ḍemānāti idaṃ satthā jetavane viharanto
purāṇadutiyikapalobhanaṃ ārabbha kathesi.
     Paccuppannavatthu puppharattajātake kathitaṃ. Atītavatthu indriyajātake
āvibhavissati.
     Taṃ pana purisaṃ jīvasūle uttāpesuṃ 1-. So tattha nisinno
ākāsena āgacchantaṃ kākaṃ disvā tāva kharampi vedanaṃ agaṇetvā
piyabhariyāya sāsanaṃ pesetuṃ taṃ kākaṃ āmantento imā gāthā abhāsi
       ucce sakuṇa ḍemāna      pattayāna vihaṅgama
       vajjāsi kho tvaṃ vāmūruṃ    ciraṃ kho sā karissati
@Footnote: 1 uttāsesuṃ.



The Pali Atthakatha in Roman Character Volume 38 Page 213. http://84000.org/tipitaka/read/attha_page.php?book=38&page=213&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=4430&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=4430&pagebreak=1#p213


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]