ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 215.

Tappetu dhanakāmiyāti etaṃ sabbaṃ gahetvā sā mama piyā dhanatthikā
iminā dhanena tappetu pūretu santuṭṭhā hotūti.
     Evaṃ so paridevamānova kālaṃ katvā niraye nibbatti.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi.
Tadā bhariyā ca etarahi bhariyā. Yena devaputtena taṃ kāraṇaṃ
diṭṭhaṃ so ahamevāti.
                   Kāmavilāpajātakaṃ sattamaṃ
                       ---------
                       udumbarajātakaṃ
     udumbarā nice pakkāti idaṃ satthā jetavane viharanto aññataraṃ
bhikkhuṃ ārabbha kathesi.
     So kira aññatarasmiṃ paccantagāmake vihāraṃ kāretvā vasati.
Ramaṇīyo vihāro piṭṭhipāsāṇe niviṭṭho. Maṇḍapasammajjanaṭṭhānaṃ
udakaphāsukaṃ. Gocaragāmo na 1- dūro. Sampiyāyamānā manussā
bhikkhaṃ denti. Atheko bhikkhu cārikaṃ caramāno taṃ vihāraṃ pāpuṇi.
Nevāsikatthero tassa āgantukavattaṃ katvā punadivase taṃ ādāya
gāmaṃ piṇḍāya pāvisi. Manussā tassa paṇītaṃ bhikkhaṃ datvā
svātanāya nimantayiṃsu. Āgantuko katipāhaṃ bhuñjitvā cintesi
ekenupāyena taṃ bhikkhuṃ vañcetvā nikkaḍḍhitvā imaṃ vihāraṃ
@Footnote: 1 nātidūro. na dūre.



The Pali Atthakatha in Roman Character Volume 38 Page 215. http://84000.org/tipitaka/read/attha_page.php?book=38&page=215&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=4472&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=4472&pagebreak=1#p215


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]