ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 221.

Bahussutassāti bahūnaṃ kasiṇaparikammāmaṃ aṭṭhannañca samāpattīnaṃ
sutattā ceva paṭividdhattā ca bahussutassa. Tuvanti tesu ekaṃ
tāpasaṃ ālapanto idāni maṃ mā tvaṃ pure viya sañjāni nāhaṃ
purimasadiso ācariyo me laddhoti dīpeti.
     Taṃ sutvā tāpaso tatiyaṃ gāthamāha
           sacepi selasmiṃ vappeyya vījaṃ
           devo ca vasse neva hi taṃ viruḷhe
           sutā hi tayā paramā visuddhi
           ārā tuvaṃ makkaṭa jhānabhūmiyāti.
     Tassattho sacepi pāsāṇapiṭṭhe pañcavidhaṃ vījaṃ vappeyya
devo ca sammā vasseyya akkhetattā yaṃ taṃ na viruḷheyya
evameva tayā paramajjhānavisuddhi sutā tvaṃ pana tiracchānayonikattā
ārā makkaṭa jhānabhūmiyā dūre ṭhito na sakkā tayā jhānaṃ
nibbattetunti makkaṭaṃ garahiṃsu.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
keḷisīlatāpasā ime bhikkhū ahesuṃ komāriyaputto pana ahamevāti.
                   Komāriyaputtajātakaṃ navamaṃ
                       ---------
                        bakajātakaṃ
     parapāṇaghāteti idaṃ satthā jetavane viharanto purāṇasanthataṃ
ārabbha kathesi. Vatthupi vinaye vitthārato āgatameva. Ayaṃ



The Pali Atthakatha in Roman Character Volume 38 Page 221. http://84000.org/tipitaka/read/attha_page.php?book=38&page=221&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=4598&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=4598&pagebreak=1#p221


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]