ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 234.

Tāhi laddhabbadāyajjaṃ pesesi. Tato paṭṭhāya samaggasaṃvāsaṃ
vasiṃsu.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
kāliṅgarañño dhītaro imā daharabhikkhuniyo ahesuṃ nandaseno
sārīputto tāpaso pana ahamevāti.
                   Cullakāliṅgajātakaṃ paṭhamaṃ
                       --------
                    mahāassārohajātakaṃ
     adeyyesu dadaṃ dānanti idaṃ satthā jetavane viharanto
ānandattheraṃ ārabbha kathesi.
     Paccuppannavatthu heṭṭhā kathitameva. Porāṇakapaṇḍitāpi
attano upakāravaseneva kariṃsūti vatvā idhāpi atītaṃ āhari.
     Atīte bodhisatto bārāṇasiyaṃ rājā hutvā dhammena rajjaṃ
kāresi dānaṃ deti sīlaṃ rakkhati. So paccantaṃ kuppitaṃ
vūpasamessāmīti balaparivuto gantvā parājito assaṃ abhirūhitvā
palāyamāno ekaṃ paccantagāmaṃ pāpuṇi. Tattha tiṃsa janā rājasevakā
vasanti. Te pātova gāmamajjhe sannipatitvā gāmakiccaṃ karonti.
Tasmiṃ khaṇe rājā damakaṃ 1- assaṃ abhiruyha alaṅkatapaṭiyattova
gāmadvārena antogāmaṃ pāvisi. Te kinnukho idanti bhītā
palāyitvā sakasakagehāni pavisiṃsu. Eko panettha attano gehaṃ gantvā 2-
@Footnote: 1 vammitaṃ .  2 agantvā.



The Pali Atthakatha in Roman Character Volume 38 Page 234. http://84000.org/tipitaka/read/attha_page.php?book=38&page=234&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=4856&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=4856&pagebreak=1#p234


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]