ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 240.

Paccantagāmavāsī ānando ahosi bārāṇasīrājā pana ahamevāti.
                  Mahāassārohajātakaṃ dutiyaṃ
                      ----------
                      ekarājajātakaṃ
     anuttare kāmaguṇe samiddheti idaṃ satthā jetavane viharanto
aññataraṃ kosalarājasevakaṃ ārabbha kathesi.
     Paccuppannavatthu heṭṭhā seyyajātake kathitameva. Idha pana
satthā na tvaññeva anatthena atthaṃ āhari porāṇakapaṇḍitāpi
attano anatthena atthaṃ āhariṃsūti vatvā atītaṃ āhari.
     Atīte bārāṇasīrañño upaṭṭhāko amacco rājantepure
dubbhi. Rājā paccakkhato tassa dosaṃ disvā taṃ raṭṭhā pabbājesi.
So dubbhisenaṃ 1- nāma kosalarājānaṃ upaṭṭhahati. Taṃ
sabbaṃ mahāsīlavajātake kathitameva. Idha pana dubbhiseno mahātale
amaccamajjhe nisinnaṃ bārāṇasīrājānaṃ gāhāpetvā sikkāya
pakkhipāpetvā uttarummāre heṭṭhāsīsakaṃ olambāpesi. Rājā
corarājānaṃ ārabbha mettaṃ bhāvetvā kasiṇaparikammaṃ katvā jhānāni
nibbattesi. Bandhanaṃ chijji. Tato rājā ākāse pallaṅkena
nisīdi. Corarājassa sarīre dāho uppajji. Dayhāmi dayhāmīti
bhūmiyaṃ aparāparaṃ parivattati. Kimetanti evaṃ vutte mahārāja
tumhe evarūpaṃ dhammikarājānaṃ niraparādhaṃ dvārassa uttarummāre
@Footnote: 1 dabbasenaṃ.



The Pali Atthakatha in Roman Character Volume 38 Page 240. http://84000.org/tipitaka/read/attha_page.php?book=38&page=240&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=4982&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=4982&pagebreak=1#p240


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]