ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 243.

Dukkhenāti tayā uppāditena nirayamhi khipanadukkhena mama rajjasukhaṃ
panuditvā. Sukhena vā taṃ dukkhanti jhānasukhena vā taṃ dukkhaṃ panuditvā.
Ubhayattha santoti ye santo honti mādisā te dvīsupi etesu
koṭṭhāsesu abhinibbutasabhāvā majjhattā sukhe ca dukkhe ca
bhavanti tulyā (ti) ekasadisā nibbikārāva hontīti.
     Idaṃ sutvā dubbhiseno bodhisattaṃ khamāpetvā tumhākaṃ rajjaṃ
tumheva karotha ahaṃ vo core paṭibāhissāmīti vatvā tassa
duṭṭhāmaccassa rājāṇaṃ kāretvā pakkāmi. Bodhisattopi rajjaṃ
amaccānaṃ niyyādetvā isipabbajjaṃ pabbajitvā brahmalokaparāyano
ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
dubbhiseno ānando ahosi bārāṇasīrājā pana ahamevāti.
                    Ekarājajātakaṃ tatiyaṃ
                     ------------
                       daddarajātakaṃ
     imāni maṃ daddara tāpayantīti idaṃ satthā jetavane viharanto
ekaṃ kodhanaṃ ārabbha kathesi.
     Vatthu heṭṭhā kathitameva. Tadā hi dhammasabhāyaṃ tassa kodhanabhāvakathāya
samuṭṭhitāya satthā āgantvā kāyanuttha bhikkhave etarahi
kathāya sannisinnāti pucchitvā imāya nāmāti vutte taṃ bhikkhuṃ
pakkosāpetvā saccaṃ kira tvaṃ bhikkhu kodhanoti pucchitvā āma bhanteti



The Pali Atthakatha in Roman Character Volume 38 Page 243. http://84000.org/tipitaka/read/attha_page.php?book=38&page=243&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=5045&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=5045&pagebreak=1#p243


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]