ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 246.

Guṇasampannoti vā evaṃ yattha jātiyā vinayena vā na jānantīti attho.
Mānanti evarūpaṃ maṃ lāmakavohārena voharanti na sakkaronti na
garukarontīti mānaṃ na kareyya. Vasaṃ aññātake janeti attano
jātigottāni ajānantassa janassa santike vasanto. Vasatoti vasatā.
Ayameva vā pāṭho.
     Evante tattha tīṇi vassāni vasiṃsu. Atha ne pitā pakkosāpesi.
Te tato paṭṭhāya nīhaṭamānā jātā.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi.
Saccapariyosāne kodhano bhikkhu anāgāmiphale patiṭṭhahi. Tadā
culladaddaro kodhano bhikkhu ahosi. Mahādaddaro pana ahamevāti.
                     Daddarajātakaṃ catutthaṃ
                        -------
                       sīlavīmaṃsajātakaṃ
     natthi loke raho nāmāti idaṃ satthā jetavane viharanto
kilesaniggahaṃ ārabbha kathesi.
     Vatthu ekādasanipāte pañcālajātake 1- āvibhavissati. Ayaṃ
panettha saṅkhepattho. Pañcasatā bhikkhū antojetavane vasantā
majjhimayāmasamanantare kāmavitakkaṃ vitakkayiṃsu. Satthā sabbarattindivaṃ
sabbakāle yathā ekacakkhuko cakkhuṃ ekaputto puttaṃ cāmarī bālaṃ
appamādena rakkhati evaṃ niccakālaṃ bhikkhū oloketi. So
@Footnote: 1 pānīyajātake.



The Pali Atthakatha in Roman Character Volume 38 Page 246. http://84000.org/tipitaka/read/attha_page.php?book=38&page=246&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=5108&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=5108&pagebreak=1#p246


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]