ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 250.

Samodhānesi. Saccapariyosāne tāni pañca bhikkhusatāni arahatte
patiṭṭhahiṃsu. Tadā ācariyo sārīputto ahosi. Paṇḍitamāṇavo
pana ahamevāti.
                    Sīlavīmaṃsajātakaṃ pañcamaṃ
                        -------
                       sujātājātakaṃ
     kiṃaṇḍakā ime devāti idaṃ satthā jetavane viharanto
mallikaṃ deviṃ ārabbha kathesi.
     Ekadivasaṃ kira rañño tāya saddhiṃ sirivivādo ahosi.
Sayanakalahotipi vadantiyeva. Rājā kujjhitvā tassā atthibhāvampi
na jānāti. Mallikā devīpi satthā rañño mayi kuddhabhāvaṃ na
jānāti maññeti cintesi. Satthāpi ñatvā imesaṃ samaggabhāvaṃ
karissāmīti pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya
pañcabhikkhusataparivāro sāvatthiyaṃ pavisitvā rājadvāraṃ agamāsi. Rājā
tathāgatassa pattaṃ gahetvā nivesanaṃ pavesetvā paññattāsane
nisīdāpetvā buddhappamukhassa bhikkhusaṅghassa dakkhiṇodakaṃ datvā
yāgukhajjakaṃ āhari. Satthā pattaṃ hatthena pidahitvā mahārāja kahaṃ
devīti āha. Kiṃ bhante tāya attano yasena mattāyāti.
Mahārāja sayameva yasaṃ datvā mātugāmaṃ ukkhipitvā tāya katassa
aparādhassa asahanaṃ nāma na yuttanti. Rājā satthu vacanaṃ sutvā
taṃ pakkosāpesi. Sā satthāraṃ parivisi. Satthā aññamaññaṃ



The Pali Atthakatha in Roman Character Volume 38 Page 250. http://84000.org/tipitaka/read/attha_page.php?book=38&page=250&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=5192&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=5192&pagebreak=1#p250


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]