ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 257.

Uddharitvā gaṇhanto kilamissasi gaccha tvaṃ ahameva taṃ tava gharaṃ
netvā asukasmiñca asukasmiñca ṭhāne nidahissāmi tvaṃ yāvajīvaṃ
etaṃ dhanaṃ paribhuñjanto dānaṃ dehi sīlaṃ rakkhāhīti brāhmaṇassa
ovādaṃ datvā taṃ dhanaṃ attano ānubhāvena tassa ghare patiṭṭhāpesi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
brāhmaṇo ānando ahosi rukkhadevatā pana ahamevāti.
                     Palāsajātakaṃ sattamaṃ
                       ---------
                       javasakuṇajātakaṃ
     akaramhāva te kiccanti idaṃ satthā veḷuvane viharanto
devadattassa akataññutaṃ ārabbha kathesi.
     Na bhikkhave idāneva pubbepi devadatto akataññūyevāti
vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
himavantappadese rukkhakoṭṭakasakuṇo hutvā nibbatti. Athekassa
sīhassa maṃsaṃ khādantassa aṭṭhi gale laggi. Galo uddhumāyi. Gocaraṃ
gaṇhituṃ na sakkoti. Kharā vedanā vattanti. Atha naṃ so sakuṇo
gocarapasuto disvā sākhāya nisinno kiṃ tvaṃ samma dukkhasīti pucchi.
So tamatthaṃ ācikkhi. Ahaṃ te samma etaṃ aṭṭhiṃ apaneyyaṃ
bhayena pana te samma mukhaṃ pavisituṃ na visahāmi khādeyyāsi manti.
Mā bhāyi samma nāhantaṃ khādāmi jīvitaṃ me dehīti. So



The Pali Atthakatha in Roman Character Volume 38 Page 257. http://84000.org/tipitaka/read/attha_page.php?book=38&page=257&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=5339&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=5339&pagebreak=1#p257


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]