ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 259.

     Tattha akataññunti kataguṇaṃ ajānantaṃ. Akattāranti yaṃ kiñci 1-
akarontaṃ. Sammukhaciṇṇenāti sammukhe katena guṇena.
Anussuyamanakkosanti taṃ puggalaṃ na ussuyanto na akkosanto saṇikaṃ
tamhā puggalā apagaccheyyāti.
     Evaṃ vatvā so sakuṇo pakkāmi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
sīho devadatto ahosi sakuṇo pana ahamevāti.
                    Javasakuṇajātakaṃ aṭṭhamaṃ
                       --------
                        chavakajātakaṃ
      sabbaṃ idañca marikatanti idaṃ satthā jetavane viharanto
chabbaggiye bhikkhū ārabbha kathesi.
     Vatthu vinaye vitthārato āgatameva. Ayaṃ panettha saṅkhepo.
Satthā chabbaggiye pakkosāpetvā saccaṃ kira tumhe bhikkhave nīce
āsane nisīditvā ucce āsane nisinnassa dhammaṃ sāvethāti pucchitvā
evaṃ bhanteti vutte te bhikkhū garahitvā ayuttaṃ bhikkhave tumhākaṃ
mama dhamme agāravakaraṇaṃ porāṇakapaṇḍitā hi nīce āsane
nisīditvā bāhirakamantepi vācente garahiṃsūti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
caṇḍālayoniyaṃ nibbattitvā vayappatto kuṭumbaṃ saṇṭhapesi.
@Footnote: 1 sayaṃ kiñci.



The Pali Atthakatha in Roman Character Volume 38 Page 259. http://84000.org/tipitaka/read/attha_page.php?book=38&page=259&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=5382&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=5382&pagebreak=1#p259


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]