ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 26.

Sakadāgāmino anāgāmino ahesuṃ. Tadā mahallikā ayameva mahallikā
ahosi. Sindhavo sārīputto. Rājā ānando ahosi.
Assavāṇijo pana ahamevāti.
                 Kuṇḍakakucchisindhavajātakaṃ catutthaṃ
                      ----------
                        sukajātakaṃ
     yāva so mattamaññāsīti idaṃ satthā jetavane viharanto
ekaṃ atibahuṃ bhuñjitvā ajīrakena kālakataṃ bhikkhuṃ ārabbha kathesi.
     Tasmiṃ kira evaṃ kālakate dhammasabhāyaṃ bhikkhū tassa aguṇakathaṃ
samuṭṭhāpesuṃ āvuso asuko bhikkhu attano kucchippamāṇaṃ
ajānitvā atibhojanaṃ bhuñjitvā jīrāpetuṃ asakkonto kālakatoti.
Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti
pucchitvā imāya nāmāti vutte na bhikkhave idāneva pubbepesa
atibhojanapaccayena matoti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
himavantappadese sukayoniyaṃ nibbattitvā anekānaṃ sukasahassānaṃ
samuddānugate himavantappadese vasanto rājā ahosi. Tasseko
putto ahosi. Tasmiṃ vayappatte bodhisatto dubbalacakkhu ahosi.
Sukānaṃ kira sīghavego ahosi. Tena tesaṃ mahallakakāle paṭhamaṃ
cakkhumeva dubbalaṃ ahosi. So mātāpitaro kulāvakeyeva katvā
gocaraṃ āharitvā posesi. So ekadivasaṃ gocarabhūmiṃ gantvā



The Pali Atthakatha in Roman Character Volume 38 Page 26. http://84000.org/tipitaka/read/attha_page.php?book=38&page=26&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=524&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=524&pagebreak=1#p26


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]