ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 263.

Rattiṃ rājā hohīti attano kaṇṭhe pilandhanaṃ pupphadāmaṃ tassa gīvāyaṃ
pilandhāpetvā taṃ nagaraguttikaṃ akāsi. Ayaṃ nagaraguttikānaṃ kaṇṭhe
rattapupphadāmapilandhanassa vaṃso. Tato paṭṭhāya rājā tassovāde
ṭhatvā ācariyagāravaṃ katvā nīce āsane nisinno mante uggaṇhi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
rājā ānando ahosi caṇḍālaputto pana ahamevāti.
                      Chavakajātakaṃ navamaṃ
                       ---------
                        sayhajātakaṃ
     sasamuddaparisāsanti idaṃ satthā jetavane viharanto ukkaṇṭhitabhikkhuṃ
ārabbha kathesi.
     So hi sāvatthiyaṃ piṇḍāya caranto ekaṃ abhirūpaṃ alaṅkataitthiṃ
disvā ukkaṇṭhito sāsane nābhirami. Atha naṃ bhikkhū
bhagavato dassesuṃ. So bhagavatā saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitoti
puṭṭho saccanti vatvā ko taṃ ukkaṇṭhāpesīti vutte tamatthaṃ
ārocesi. Satthā kasmā tvaṃ evarūpe niyyānike sāsane
pabbajitvā ukkaṇṭhasi pubbe paṇḍitā purohitaṭṭhānaṃ labhantāpi
taṃ paṭikkhipitvā pabbajiṃsūti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
purohitassa brāhmaṇiyā kucchismiṃ paṭisandhiṃ gahetvā rañño puttena
saddhiṃ ekadivasaṃ vijāyi. Rājā atthi nukho  me koci puttena



The Pali Atthakatha in Roman Character Volume 38 Page 263. http://84000.org/tipitaka/read/attha_page.php?book=38&page=263&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=5466&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=5466&pagebreak=1#p263


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]