ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 266.

Jhānasukhasampannaṃ pabbajjaṃ chaḍḍetvā issariyaṃ gaṇhīti imāya nindāya.
Sayhāti taṃ nāmenālapati. Vijānāhīti dhammaṃ jānāhi. Yā
vutti vinipātenāti yā mahicchāvasena 1- laddhā yasalābhadhanalābhavutti
jhānasukhato attavinipātasaṅkhātena vinipātena ito gantvā
issariyamadamattassa adhammacaraṇena vā hoti taṃ vuttiṃ dhiratthu.
Pattamādāyāti bhikkhābhājanaṃ gahetvā. Anāgāroti ahaṃ
agāravirahito parakulesu careyyaṃ. Sāeva jīvikāti sāeva me jīvikā
seyyo pavaratarā. Yā cādhammenāti yā ca adhammena esanā.
Idaṃ vuttaṃ hoti yā adhammena esanā tato esāva jīvikā
sundaratarāti. Ahiṃsayanti aviheṭhento. Api rajjenāti evaṃ paraṃ
aviheṭhetvā kapālahatthassa mama jīvitakappanaṃ rajjenāpi varaṃ uttamanti.
     Iti so punappunaṃ yācantampi taṃ paṭikkhipi. Sayhopi tassa
manaṃ alabhitvā taṃ vanditvā gantvā tassa anāgamanabhāvaṃ rañño
ārocesi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale
patiṭṭhahi. Aparepi  bahū sotāpattiphalādīni sacchikariṃsu. Tadā rājā
ānando ahosi. Sayho sārīputto. Purohitaputto pana ahamevāti.
                      Sayhajātakaṃ dasamaṃ
                   kāliṅgavaggo 2- paṭhamo
@Footnote: 1 purohitaṭṭhānavasena .         2 vivaravaggo.



The Pali Atthakatha in Roman Character Volume 38 Page 266. http://84000.org/tipitaka/read/attha_page.php?book=38&page=266&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=5529&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=5529&pagebreak=1#p266


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]