ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 279.

Khalithaddhasāṭako 1- viya phalitā. Avīcito jālā nikkhamitvā rājānaṃ
kuladattikena rattakambalena pārupantī viya gaṇhi. So uyyānadvāreyeva
paṭhaviṃ pavisitvā avīcimahāniraye patiṭṭhahi. Bodhisatto
taṃdivasaṃyeva kālamakāsi. Rājapurisā ca nāgarā ca gandhamālādīpadhūpahatthā
āgantvā bodhisattassa sarīrakiccaṃ kariṃsu. Keci panāhaṃsu
bodhisatto puna himavantameva gatoti. Taṃ abhūtaṃ.
         Ahu atītamaddhānaṃ      samaṇo khantidīpano
         taṃ khantiyāyeva ṭhitaṃ    kāsirājā achedayi
         tassa kammassa pharusassa  vipāko kaṭuko ahu
         yaṃ kāsirājā vedesi  nirayamhi samappitoti
imā dvepi abhisambuddhagāthā.
     Tattha atītamaddhānanti atīte addhāne. Khantidīpanoti
adhivāsanakhantisampanno. Achedayīti mārāpesi. Ekacce pana
therā bodhisattassa puna hatthapādā ghaṭitāti vadanti. Taṃ
abhūtameva. Samappitoti patiṭṭhito.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne kodhanobhikkhu anāgāmiphalaṃ sampāpuṇi.
Tadā kalāpu kāsikarājā devadatto ahosi. Senāpati sārīputto.
Khantivādī tāpaso pana ahamevāti.
                    Khantivādijātakaṃ tatiyaṃ
@Footnote: 1 palitthaddhasāṭako.



The Pali Atthakatha in Roman Character Volume 38 Page 279. http://84000.org/tipitaka/read/attha_page.php?book=38&page=279&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=5799&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=5799&pagebreak=1#p279


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]