ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 286.

Viddhaṃsāpesi. Bodhisatto mahājanassa sotthiṃ katvā katipāhaṃ vasitvā
tattheva gantvā aparihīnajjhāno brahmaloke nibbatti.
     Satthā  imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
purohitassa māṇavo sārīputto ahosi tāpaso pana ahamevāti.
                    Lohakumbhījātakaṃ catutthaṃ
                      -----------
                        maṃsajātakaṃ
     pharusā vata te vācāti idaṃ satthā jetavane viharanto sārīputtattherena
pītavirecanānaṃ dinnarasapiṇḍapātaṃ ārabbha kathesi.
     Tadā kira jetavane ekacce bhikkhū sinehavirecanaṃ piviṃsu. Tesaṃ
rasapiṇḍapātena attho hoti. Gilānupaṭṭhākā rasabhattaṃ āharissāmāti
sāvatthiyaṃ pavisitvā odanīyagharavīthiyaṃ piṇḍāya caritvāpi rasabhattaṃ
alabhitvā nivattiṃsu. Thero divātaraṃ piṇḍāya pavisamāno te
bhikkhū disvā kiṃ āvuso atipageva nivattitthāti pucchi. Te
tamatthaṃ ārocesuṃ. Thero tenahi ethāti te gahetvā tameva
vīthiṃ agamāsi. Manussā pūretvā pūretvā rasabhattaṃ adaṃsu.
Gilānupaṭṭhākā vihāraṃ āharitvā gilānānaṃ adaṃsu. Te rasaṃ
paribhuñjiṃsu. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso
thero kira pītavirecanānaṃ upaṭṭhāke rasabhattaṃ alabhitvā nikkhamante
gahetvā odanīyagharavīthiyaṃ caritvā bahurasapiṇḍapātaṃ pesesīti.
Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti



The Pali Atthakatha in Roman Character Volume 38 Page 286. http://84000.org/tipitaka/read/attha_page.php?book=38&page=286&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=5946&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=5946&pagebreak=1#p286


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]