ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 289.

Sahāyasaṅkhāto sakhā natthi tassa taṃ ṭhānaṃ yathā amanussaṃ araññaṃ
tatheva hoti iti ayaṃ tava vācā sabbassa sadisīti sabbena
attano santakena vibhavena sadisī tasmā sabbameva idaṃ mama
santakaṃ maṃsayānakaṃ dadāmi teti.
     Evañca pana vatvā ehi samma sabbamevidaṃ maṃsayānakaṃ tava
gehaṃ harissāmīti āha. Seṭṭhiputto tena yānakaṃ pājāpento
attano gharaṃ gantvā maṃsaṃ otārāpetvā luddassa sakkārasammānaṃ
katvā puttadārampi tassa pakkosāpetvā luddakammato apanetvā
attano kuṭumbamajjhe vasāpento tena saddhiṃ abhejjasahāyo hutvā
yāvajīvaṃ samaggasaṃvāsaṃ vasi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
luddako sārīputto ahosi  sabbamaṃsalābhī seṭṭhiputto pana
ahamevāti.
                      Maṃsajātakaṃ pañcamaṃ
                       ---------
                      sasapaṇḍitajātakaṃ
     satta me rohitā macchāti idaṃ satthā jetavane viharanto
sabbaparikkhāradānaṃ ārabbha kathesi.
     Sāvatthiyaṃ kireko kuṭumbiko buddhappamukhassa bhikkhusaṅghassa
sabbaparikkhāradānaṃ sajjetvā gharadvāre maṇḍapaṃ kāretvā buddhappamukhaṃ
bhikkhusaṅghaṃ nimantetvā susajjitamaṇḍape pavarāsane nisīdāpetvā



The Pali Atthakatha in Roman Character Volume 38 Page 289. http://84000.org/tipitaka/read/attha_page.php?book=38&page=289&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=6009&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=6009&pagebreak=1#p289


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]